经藏网

静坐与喜悦之路 经文念诵

发布时间:2022-06-15 14:24:40作者:经藏网

  ◎经文念诵

  NAMAMI BUDDHAM GUNASAGARATAMSATTA SADA HONTU SUKHI AVERAKAYO JIGUCCHO SAKALA DUGGANDHOGACCHANTI SABBE MARANAM AHAM CA

  礼拜佛陀,因为觉者功德如海。散播慈悲,让一切众生快乐,不要有敌人。我们的肉体是可恶的,充满臭昧的。一切众生都走向死亡之路,我也包括在内。

  NAMAMI DHAMMAM SUGATENA DESITAMSATTA SADA HONTU SUKHI AVERAKAYO JIGUCCHO SAKALA DUGGANDHOGACCHANTI SABBE MARANAM AHAM CA

  礼拜法,善逝的佛陀教导的真理。散播慈悲,让一切众生快乐,不要有敌人。我们的肉体是可恶的,充满臭味的。一切众生都走向死亡之路,我也包括在内。

  NAMAM SANGHAM MUNIRAJA SAVAKAMSATTA SADA HONTU SUKHI AVERAKAYO JIGUCCHO SAKALA DUGGANDHOGACCHANTI SABBE MARANAM AHAM CA

  礼敬僧团,他们是静默国王(佛陀)的弟子。散播慈悲,让一切众生快乐,不要有敌人。我们的肉体是可恶的,充满臭昧的。一切众生都走向死亡之路,我也包括在内。

\

  简单地说,就是我们礼拜佛、法、僧,每次静坐之前诵唱,其中包括了慈悲心、无常的观照、肉体的观照…等等。

相关文章

猜你喜欢

  • 初识佛法

  • 佛学课本

  • 佛光教科书